| Singular | Dual | Plural |
Nominativo |
श्रोत्रानुकूलः
śrotrānukūlaḥ
|
श्रोत्रानुकूलौ
śrotrānukūlau
|
श्रोत्रानुकूलाः
śrotrānukūlāḥ
|
Vocativo |
श्रोत्रानुकूल
śrotrānukūla
|
श्रोत्रानुकूलौ
śrotrānukūlau
|
श्रोत्रानुकूलाः
śrotrānukūlāḥ
|
Acusativo |
श्रोत्रानुकूलम्
śrotrānukūlam
|
श्रोत्रानुकूलौ
śrotrānukūlau
|
श्रोत्रानुकूलान्
śrotrānukūlān
|
Instrumental |
श्रोत्रानुकूलेन
śrotrānukūlena
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलैः
śrotrānukūlaiḥ
|
Dativo |
श्रोत्रानुकूलाय
śrotrānukūlāya
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलेभ्यः
śrotrānukūlebhyaḥ
|
Ablativo |
श्रोत्रानुकूलात्
śrotrānukūlāt
|
श्रोत्रानुकूलाभ्याम्
śrotrānukūlābhyām
|
श्रोत्रानुकूलेभ्यः
śrotrānukūlebhyaḥ
|
Genitivo |
श्रोत्रानुकूलस्य
śrotrānukūlasya
|
श्रोत्रानुकूलयोः
śrotrānukūlayoḥ
|
श्रोत्रानुकूलानाम्
śrotrānukūlānām
|
Locativo |
श्रोत्रानुकूले
śrotrānukūle
|
श्रोत्रानुकूलयोः
śrotrānukūlayoḥ
|
श्रोत्रानुकूलेषु
śrotrānukūleṣu
|