Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रानुकूल śrotrānukūla, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रानुकूलः śrotrānukūlaḥ
श्रोत्रानुकूलौ śrotrānukūlau
श्रोत्रानुकूलाः śrotrānukūlāḥ
Vocativo श्रोत्रानुकूल śrotrānukūla
श्रोत्रानुकूलौ śrotrānukūlau
श्रोत्रानुकूलाः śrotrānukūlāḥ
Acusativo श्रोत्रानुकूलम् śrotrānukūlam
श्रोत्रानुकूलौ śrotrānukūlau
श्रोत्रानुकूलान् śrotrānukūlān
Instrumental श्रोत्रानुकूलेन śrotrānukūlena
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलैः śrotrānukūlaiḥ
Dativo श्रोत्रानुकूलाय śrotrānukūlāya
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलेभ्यः śrotrānukūlebhyaḥ
Ablativo श्रोत्रानुकूलात् śrotrānukūlāt
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलेभ्यः śrotrānukūlebhyaḥ
Genitivo श्रोत्रानुकूलस्य śrotrānukūlasya
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलानाम् śrotrānukūlānām
Locativo श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलेषु śrotrānukūleṣu