Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्राशयसुख śrotrāśayasukha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्राशयसुखः śrotrāśayasukhaḥ
श्रोत्राशयसुखौ śrotrāśayasukhau
श्रोत्राशयसुखाः śrotrāśayasukhāḥ
Vocativo श्रोत्राशयसुख śrotrāśayasukha
श्रोत्राशयसुखौ śrotrāśayasukhau
श्रोत्राशयसुखाः śrotrāśayasukhāḥ
Acusativo श्रोत्राशयसुखम् śrotrāśayasukham
श्रोत्राशयसुखौ śrotrāśayasukhau
श्रोत्राशयसुखान् śrotrāśayasukhān
Instrumental श्रोत्राशयसुखेन śrotrāśayasukhena
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखैः śrotrāśayasukhaiḥ
Dativo श्रोत्राशयसुखाय śrotrāśayasukhāya
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखेभ्यः śrotrāśayasukhebhyaḥ
Ablativo श्रोत्राशयसुखात् śrotrāśayasukhāt
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखेभ्यः śrotrāśayasukhebhyaḥ
Genitivo श्रोत्राशयसुखस्य śrotrāśayasukhasya
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखानाम् śrotrāśayasukhānām
Locativo श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखेषु śrotrāśayasukheṣu