| Singular | Dual | Plural |
Nominativo |
श्रौतऋषिः
śrautaṛṣiḥ
|
श्रौतऋषी
śrautaṛṣī
|
श्रौतऋषयः
śrautaṛṣayaḥ
|
Vocativo |
श्रौतऋषे
śrautaṛṣe
|
श्रौतऋषी
śrautaṛṣī
|
श्रौतऋषयः
śrautaṛṣayaḥ
|
Acusativo |
श्रौतऋषिम्
śrautaṛṣim
|
श्रौतऋषी
śrautaṛṣī
|
श्रौतऋषीन्
śrautaṛṣīn
|
Instrumental |
श्रौतऋषिणा
śrautaṛṣiṇā
|
श्रौतऋषिभ्याम्
śrautaṛṣibhyām
|
श्रौतऋषिभिः
śrautaṛṣibhiḥ
|
Dativo |
श्रौतऋषये
śrautaṛṣaye
|
श्रौतऋषिभ्याम्
śrautaṛṣibhyām
|
श्रौतऋषिभ्यः
śrautaṛṣibhyaḥ
|
Ablativo |
श्रौतऋषेः
śrautaṛṣeḥ
|
श्रौतऋषिभ्याम्
śrautaṛṣibhyām
|
श्रौतऋषिभ्यः
śrautaṛṣibhyaḥ
|
Genitivo |
श्रौतऋषेः
śrautaṛṣeḥ
|
श्रौतऋष्योः
śrautaṛṣyoḥ
|
श्रौतऋषीणाम्
śrautaṛṣīṇām
|
Locativo |
श्रौतऋषौ
śrautaṛṣau
|
श्रौतऋष्योः
śrautaṛṣyoḥ
|
श्रौतऋषिषु
śrautaṛṣiṣu
|