| Singular | Dual | Plural |
Nominativo |
श्रौतप्रक्रिया
śrautaprakriyā
|
श्रौतप्रक्रिये
śrautaprakriye
|
श्रौतप्रक्रियाः
śrautaprakriyāḥ
|
Vocativo |
श्रौतप्रक्रिये
śrautaprakriye
|
श्रौतप्रक्रिये
śrautaprakriye
|
श्रौतप्रक्रियाः
śrautaprakriyāḥ
|
Acusativo |
श्रौतप्रक्रियाम्
śrautaprakriyām
|
श्रौतप्रक्रिये
śrautaprakriye
|
श्रौतप्रक्रियाः
śrautaprakriyāḥ
|
Instrumental |
श्रौतप्रक्रियया
śrautaprakriyayā
|
श्रौतप्रक्रियाभ्याम्
śrautaprakriyābhyām
|
श्रौतप्रक्रियाभिः
śrautaprakriyābhiḥ
|
Dativo |
श्रौतप्रक्रियायै
śrautaprakriyāyai
|
श्रौतप्रक्रियाभ्याम्
śrautaprakriyābhyām
|
श्रौतप्रक्रियाभ्यः
śrautaprakriyābhyaḥ
|
Ablativo |
श्रौतप्रक्रियायाः
śrautaprakriyāyāḥ
|
श्रौतप्रक्रियाभ्याम्
śrautaprakriyābhyām
|
श्रौतप्रक्रियाभ्यः
śrautaprakriyābhyaḥ
|
Genitivo |
श्रौतप्रक्रियायाः
śrautaprakriyāyāḥ
|
श्रौतप्रक्रिययोः
śrautaprakriyayoḥ
|
श्रौतप्रक्रियाणाम्
śrautaprakriyāṇām
|
Locativo |
श्रौतप्रक्रियायाम्
śrautaprakriyāyām
|
श्रौतप्रक्रिययोः
śrautaprakriyayoḥ
|
श्रौतप्रक्रियासु
śrautaprakriyāsu
|