Singular | Dual | Plural | |
Nominativo |
श्रौतप्रयोगसाम
śrautaprayogasāma |
श्रौतप्रयोगसाम्नी
śrautaprayogasāmnī श्रौतप्रयोगसामनी śrautaprayogasāmanī |
श्रौतप्रयोगसामानि
śrautaprayogasāmāni |
Vocativo |
श्रौतप्रयोगसाम
śrautaprayogasāma श्रौतप्रयोगसामन् śrautaprayogasāman |
श्रौतप्रयोगसाम्नी
śrautaprayogasāmnī श्रौतप्रयोगसामनी śrautaprayogasāmanī |
श्रौतप्रयोगसामानि
śrautaprayogasāmāni |
Acusativo |
श्रौतप्रयोगसाम
śrautaprayogasāma |
श्रौतप्रयोगसाम्नी
śrautaprayogasāmnī श्रौतप्रयोगसामनी śrautaprayogasāmanī |
श्रौतप्रयोगसामानि
śrautaprayogasāmāni |
Instrumental |
श्रौतप्रयोगसाम्ना
śrautaprayogasāmnā |
श्रौतप्रयोगसामभ्याम्
śrautaprayogasāmabhyām |
श्रौतप्रयोगसामभिः
śrautaprayogasāmabhiḥ |
Dativo |
श्रौतप्रयोगसाम्ने
śrautaprayogasāmne |
श्रौतप्रयोगसामभ्याम्
śrautaprayogasāmabhyām |
श्रौतप्रयोगसामभ्यः
śrautaprayogasāmabhyaḥ |
Ablativo |
श्रौतप्रयोगसाम्नः
śrautaprayogasāmnaḥ |
श्रौतप्रयोगसामभ्याम्
śrautaprayogasāmabhyām |
श्रौतप्रयोगसामभ्यः
śrautaprayogasāmabhyaḥ |
Genitivo |
श्रौतप्रयोगसाम्नः
śrautaprayogasāmnaḥ |
श्रौतप्रयोगसाम्नोः
śrautaprayogasāmnoḥ |
श्रौतप्रयोगसाम्नाम्
śrautaprayogasāmnām |
Locativo |
श्रौतप्रयोगसाम्नि
śrautaprayogasāmni श्रौतप्रयोगसामनि śrautaprayogasāmani |
श्रौतप्रयोगसाम्नोः
śrautaprayogasāmnoḥ |
श्रौतप्रयोगसामसु
śrautaprayogasāmasu |