| Singular | Dual | Plural |
Nominativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगः
śrautayajñadarśapaurṇamāsikaprayogaḥ
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगौ
śrautayajñadarśapaurṇamāsikaprayogau
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाः
śrautayajñadarśapaurṇamāsikaprayogāḥ
|
Vocativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोग
śrautayajñadarśapaurṇamāsikaprayoga
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगौ
śrautayajñadarśapaurṇamāsikaprayogau
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाः
śrautayajñadarśapaurṇamāsikaprayogāḥ
|
Acusativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगम्
śrautayajñadarśapaurṇamāsikaprayogam
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगौ
śrautayajñadarśapaurṇamāsikaprayogau
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगान्
śrautayajñadarśapaurṇamāsikaprayogān
|
Instrumental |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगेण
śrautayajñadarśapaurṇamāsikaprayogeṇa
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाभ्याम्
śrautayajñadarśapaurṇamāsikaprayogābhyām
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगैः
śrautayajñadarśapaurṇamāsikaprayogaiḥ
|
Dativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाय
śrautayajñadarśapaurṇamāsikaprayogāya
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाभ्याम्
śrautayajñadarśapaurṇamāsikaprayogābhyām
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगेभ्यः
śrautayajñadarśapaurṇamāsikaprayogebhyaḥ
|
Ablativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगात्
śrautayajñadarśapaurṇamāsikaprayogāt
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाभ्याम्
śrautayajñadarśapaurṇamāsikaprayogābhyām
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगेभ्यः
śrautayajñadarśapaurṇamāsikaprayogebhyaḥ
|
Genitivo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगस्य
śrautayajñadarśapaurṇamāsikaprayogasya
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगयोः
śrautayajñadarśapaurṇamāsikaprayogayoḥ
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगाणाम्
śrautayajñadarśapaurṇamāsikaprayogāṇām
|
Locativo |
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगे
śrautayajñadarśapaurṇamāsikaprayoge
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगयोः
śrautayajñadarśapaurṇamāsikaprayogayoḥ
|
श्रौतयज्ञदर्शपौर्णमासिकप्रयोगेषु
śrautayajñadarśapaurṇamāsikaprayogeṣu
|