| Singular | Dual | Plural |
Nominativo |
श्रौतस्मार्तधर्मः
śrautasmārtadharmaḥ
|
श्रौतस्मार्तधर्मौ
śrautasmārtadharmau
|
श्रौतस्मार्तधर्माः
śrautasmārtadharmāḥ
|
Vocativo |
श्रौतस्मार्तधर्म
śrautasmārtadharma
|
श्रौतस्मार्तधर्मौ
śrautasmārtadharmau
|
श्रौतस्मार्तधर्माः
śrautasmārtadharmāḥ
|
Acusativo |
श्रौतस्मार्तधर्मम्
śrautasmārtadharmam
|
श्रौतस्मार्तधर्मौ
śrautasmārtadharmau
|
श्रौतस्मार्तधर्मान्
śrautasmārtadharmān
|
Instrumental |
श्रौतस्मार्तधर्मेण
śrautasmārtadharmeṇa
|
श्रौतस्मार्तधर्माभ्याम्
śrautasmārtadharmābhyām
|
श्रौतस्मार्तधर्मैः
śrautasmārtadharmaiḥ
|
Dativo |
श्रौतस्मार्तधर्माय
śrautasmārtadharmāya
|
श्रौतस्मार्तधर्माभ्याम्
śrautasmārtadharmābhyām
|
श्रौतस्मार्तधर्मेभ्यः
śrautasmārtadharmebhyaḥ
|
Ablativo |
श्रौतस्मार्तधर्मात्
śrautasmārtadharmāt
|
श्रौतस्मार्तधर्माभ्याम्
śrautasmārtadharmābhyām
|
श्रौतस्मार्तधर्मेभ्यः
śrautasmārtadharmebhyaḥ
|
Genitivo |
श्रौतस्मार्तधर्मस्य
śrautasmārtadharmasya
|
श्रौतस्मार्तधर्मयोः
śrautasmārtadharmayoḥ
|
श्रौतस्मार्तधर्माणाम्
śrautasmārtadharmāṇām
|
Locativo |
श्रौतस्मार्तधर्मे
śrautasmārtadharme
|
श्रौतस्मार्तधर्मयोः
śrautasmārtadharmayoḥ
|
श्रौतस्मार्तधर्मेषु
śrautasmārtadharmeṣu
|