| Singular | Dual | Plural |
Nominativo |
श्रौतोल्लासः
śrautollāsaḥ
|
श्रौतोल्लासौ
śrautollāsau
|
श्रौतोल्लासाः
śrautollāsāḥ
|
Vocativo |
श्रौतोल्लास
śrautollāsa
|
श्रौतोल्लासौ
śrautollāsau
|
श्रौतोल्लासाः
śrautollāsāḥ
|
Acusativo |
श्रौतोल्लासम्
śrautollāsam
|
श्रौतोल्लासौ
śrautollāsau
|
श्रौतोल्लासान्
śrautollāsān
|
Instrumental |
श्रौतोल्लासेन
śrautollāsena
|
श्रौतोल्लासाभ्याम्
śrautollāsābhyām
|
श्रौतोल्लासैः
śrautollāsaiḥ
|
Dativo |
श्रौतोल्लासाय
śrautollāsāya
|
श्रौतोल्लासाभ्याम्
śrautollāsābhyām
|
श्रौतोल्लासेभ्यः
śrautollāsebhyaḥ
|
Ablativo |
श्रौतोल्लासात्
śrautollāsāt
|
श्रौतोल्लासाभ्याम्
śrautollāsābhyām
|
श्रौतोल्लासेभ्यः
śrautollāsebhyaḥ
|
Genitivo |
श्रौतोल्लासस्य
śrautollāsasya
|
श्रौतोल्लासयोः
śrautollāsayoḥ
|
श्रौतोल्लासानाम्
śrautollāsānām
|
Locativo |
श्रौतोल्लासे
śrautollāse
|
श्रौतोल्लासयोः
śrautollāsayoḥ
|
श्रौतोल्लासेषु
śrautollāseṣu
|