Singular | Dual | Plural | |
Nominativo |
श्लक्ष्णवादि
ślakṣṇavādi |
श्लक्ष्णवादिनी
ślakṣṇavādinī |
श्लक्ष्णवादीनि
ślakṣṇavādīni |
Vocativo |
श्लक्ष्णवादि
ślakṣṇavādi श्लक्ष्णवादिन् ślakṣṇavādin |
श्लक्ष्णवादिनी
ślakṣṇavādinī |
श्लक्ष्णवादीनि
ślakṣṇavādīni |
Acusativo |
श्लक्ष्णवादि
ślakṣṇavādi |
श्लक्ष्णवादिनी
ślakṣṇavādinī |
श्लक्ष्णवादीनि
ślakṣṇavādīni |
Instrumental |
श्लक्ष्णवादिना
ślakṣṇavādinā |
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām |
श्लक्ष्णवादिभिः
ślakṣṇavādibhiḥ |
Dativo |
श्लक्ष्णवादिने
ślakṣṇavādine |
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām |
श्लक्ष्णवादिभ्यः
ślakṣṇavādibhyaḥ |
Ablativo |
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ |
श्लक्ष्णवादिभ्याम्
ślakṣṇavādibhyām |
श्लक्ष्णवादिभ्यः
ślakṣṇavādibhyaḥ |
Genitivo |
श्लक्ष्णवादिनः
ślakṣṇavādinaḥ |
श्लक्ष्णवादिनोः
ślakṣṇavādinoḥ |
श्लक्ष्णवादिनाम्
ślakṣṇavādinām |
Locativo |
श्लक्ष्णवादिनि
ślakṣṇavādini |
श्लक्ष्णवादिनोः
ślakṣṇavādinoḥ |
श्लक्ष्णवादिषु
ślakṣṇavādiṣu |