| Singular | Dual | Plural |
Nominativo |
श्लथबन्धना
ślathabandhanā
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनाः
ślathabandhanāḥ
|
Vocativo |
श्लथबन्धने
ślathabandhane
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनाः
ślathabandhanāḥ
|
Acusativo |
श्लथबन्धनाम्
ślathabandhanām
|
श्लथबन्धने
ślathabandhane
|
श्लथबन्धनाः
ślathabandhanāḥ
|
Instrumental |
श्लथबन्धनया
ślathabandhanayā
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनाभिः
ślathabandhanābhiḥ
|
Dativo |
श्लथबन्धनायै
ślathabandhanāyai
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनाभ्यः
ślathabandhanābhyaḥ
|
Ablativo |
श्लथबन्धनायाः
ślathabandhanāyāḥ
|
श्लथबन्धनाभ्याम्
ślathabandhanābhyām
|
श्लथबन्धनाभ्यः
ślathabandhanābhyaḥ
|
Genitivo |
श्लथबन्धनायाः
ślathabandhanāyāḥ
|
श्लथबन्धनयोः
ślathabandhanayoḥ
|
श्लथबन्धनानाम्
ślathabandhanānām
|
Locativo |
श्लथबन्धनायाम्
ślathabandhanāyām
|
श्लथबन्धनयोः
ślathabandhanayoḥ
|
श्लथबन्धनासु
ślathabandhanāsu
|