Singular | Dual | Plural | |
Nominativo |
श्लथसंधिः
ślathasaṁdhiḥ |
श्लथसंधी
ślathasaṁdhī |
श्लथसंधयः
ślathasaṁdhayaḥ |
Vocativo |
श्लथसंधे
ślathasaṁdhe |
श्लथसंधी
ślathasaṁdhī |
श्लथसंधयः
ślathasaṁdhayaḥ |
Acusativo |
श्लथसंधिम्
ślathasaṁdhim |
श्लथसंधी
ślathasaṁdhī |
श्लथसंधीः
ślathasaṁdhīḥ |
Instrumental |
श्लथसंध्या
ślathasaṁdhyā |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभिः
ślathasaṁdhibhiḥ |
Dativo |
श्लथसंधये
ślathasaṁdhaye श्लथसंध्यै ślathasaṁdhyai |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Ablativo |
श्लथसंधेः
ślathasaṁdheḥ श्लथसंध्याः ślathasaṁdhyāḥ |
श्लथसंधिभ्याम्
ślathasaṁdhibhyām |
श्लथसंधिभ्यः
ślathasaṁdhibhyaḥ |
Genitivo |
श्लथसंधेः
ślathasaṁdheḥ श्लथसंध्याः ślathasaṁdhyāḥ |
श्लथसंध्योः
ślathasaṁdhyoḥ |
श्लथसंधीनाम्
ślathasaṁdhīnām |
Locativo |
श्लथसंधौ
ślathasaṁdhau श्लथसंध्याम् ślathasaṁdhyām |
श्लथसंध्योः
ślathasaṁdhyoḥ |
श्लथसंधिषु
ślathasaṁdhiṣu |