| Singular | Dual | Plural |
Nominativo |
षात्वणत्विका
ṣātvaṇatvikā
|
षात्वणत्विके
ṣātvaṇatvike
|
षात्वणत्विकाः
ṣātvaṇatvikāḥ
|
Vocativo |
षात्वणत्विके
ṣātvaṇatvike
|
षात्वणत्विके
ṣātvaṇatvike
|
षात्वणत्विकाः
ṣātvaṇatvikāḥ
|
Acusativo |
षात्वणत्विकाम्
ṣātvaṇatvikām
|
षात्वणत्विके
ṣātvaṇatvike
|
षात्वणत्विकाः
ṣātvaṇatvikāḥ
|
Instrumental |
षात्वणत्विकया
ṣātvaṇatvikayā
|
षात्वणत्विकाभ्याम्
ṣātvaṇatvikābhyām
|
षात्वणत्विकाभिः
ṣātvaṇatvikābhiḥ
|
Dativo |
षात्वणत्विकायै
ṣātvaṇatvikāyai
|
षात्वणत्विकाभ्याम्
ṣātvaṇatvikābhyām
|
षात्वणत्विकाभ्यः
ṣātvaṇatvikābhyaḥ
|
Ablativo |
षात्वणत्विकायाः
ṣātvaṇatvikāyāḥ
|
षात्वणत्विकाभ्याम्
ṣātvaṇatvikābhyām
|
षात्वणत्विकाभ्यः
ṣātvaṇatvikābhyaḥ
|
Genitivo |
षात्वणत्विकायाः
ṣātvaṇatvikāyāḥ
|
षात्वणत्विकयोः
ṣātvaṇatvikayoḥ
|
षात्वणत्विकानाम्
ṣātvaṇatvikānām
|
Locativo |
षात्वणत्विकायाम्
ṣātvaṇatvikāyām
|
षात्वणत्विकयोः
ṣātvaṇatvikayoḥ
|
षात्वणत्विकासु
ṣātvaṇatvikāsu
|