| Singular | Dual | Plural | |
| Nominativo |
षूः
ṣūḥ |
षुवौ
ṣuvau |
षुवः
ṣuvaḥ |
| Vocativo |
षूः
ṣūḥ |
षुवौ
ṣuvau |
षुवः
ṣuvaḥ |
| Acusativo |
षुवम्
ṣuvam |
षुवौ
ṣuvau |
षुवः
ṣuvaḥ |
| Instrumental |
षुवा
ṣuvā |
षूभ्याम्
ṣūbhyām |
षूभिः
ṣūbhiḥ |
| Dativo |
षुवे
ṣuve षुवै ṣuvai |
षूभ्याम्
ṣūbhyām |
षूभ्यः
ṣūbhyaḥ |
| Ablativo |
षुवः
ṣuvaḥ षुवाः ṣuvāḥ |
षूभ्याम्
ṣūbhyām |
षूभ्यः
ṣūbhyaḥ |
| Genitivo |
षुवः
ṣuvaḥ षुवाः ṣuvāḥ |
षुवोः
ṣuvoḥ |
षुवाम्
ṣuvām षूणाम् ṣūṇām |
| Locativo |
षुवि
ṣuvi षुवाम् ṣuvām |
षुवोः
ṣuvoḥ |
षूषु
ṣūṣu |