Singular | Dual | Plural | |
Nominativo |
ष्ठेवः
ṣṭhevaḥ |
ष्ठेवौ
ṣṭhevau |
ष्ठेवाः
ṣṭhevāḥ |
Vocativo |
ष्ठेव
ṣṭheva |
ष्ठेवौ
ṣṭhevau |
ष्ठेवाः
ṣṭhevāḥ |
Acusativo |
ष्ठेवम्
ṣṭhevam |
ष्ठेवौ
ṣṭhevau |
ष्ठेवान्
ṣṭhevān |
Instrumental |
ष्ठेवेन
ṣṭhevena |
ष्ठेवाभ्याम्
ṣṭhevābhyām |
ष्ठेवैः
ṣṭhevaiḥ |
Dativo |
ष्ठेवाय
ṣṭhevāya |
ष्ठेवाभ्याम्
ṣṭhevābhyām |
ष्ठेवेभ्यः
ṣṭhevebhyaḥ |
Ablativo |
ष्ठेवात्
ṣṭhevāt |
ष्ठेवाभ्याम्
ṣṭhevābhyām |
ष्ठेवेभ्यः
ṣṭhevebhyaḥ |
Genitivo |
ष्ठेवस्य
ṣṭhevasya |
ष्ठेवयोः
ṣṭhevayoḥ |
ष्ठेवानाम्
ṣṭhevānām |
Locativo |
ष्ठेवे
ṣṭheve |
ष्ठेवयोः
ṣṭhevayoḥ |
ष्ठेवेषु
ṣṭheveṣu |