| Singular | Dual | Plural |
Nominativo |
ष्ठेवितव्यम्
ṣṭhevitavyam
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्यानि
ṣṭhevitavyāni
|
Vocativo |
ष्ठेवितव्य
ṣṭhevitavya
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्यानि
ṣṭhevitavyāni
|
Acusativo |
ष्ठेवितव्यम्
ṣṭhevitavyam
|
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्यानि
ṣṭhevitavyāni
|
Instrumental |
ष्ठेवितव्येन
ṣṭhevitavyena
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्यैः
ṣṭhevitavyaiḥ
|
Dativo |
ष्ठेवितव्याय
ṣṭhevitavyāya
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्येभ्यः
ṣṭhevitavyebhyaḥ
|
Ablativo |
ष्ठेवितव्यात्
ṣṭhevitavyāt
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्येभ्यः
ṣṭhevitavyebhyaḥ
|
Genitivo |
ष्ठेवितव्यस्य
ṣṭhevitavyasya
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्यानाम्
ṣṭhevitavyānām
|
Locativo |
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्येषु
ṣṭhevitavyeṣu
|