| Singular | Dual | Plural |
| Nominativo |
ष्ठेवित्री
ṣṭhevitrī
|
ष्ठेवित्र्यौ
ṣṭhevitryau
|
ष्ठेवित्र्यः
ṣṭhevitryaḥ
|
| Vocativo |
ष्ठेवित्रि
ṣṭhevitri
|
ष्ठेवित्र्यौ
ṣṭhevitryau
|
ष्ठेवित्र्यः
ṣṭhevitryaḥ
|
| Acusativo |
ष्ठेवित्रीम्
ṣṭhevitrīm
|
ष्ठेवित्र्यौ
ṣṭhevitryau
|
ष्ठेवित्रीः
ṣṭhevitrīḥ
|
| Instrumental |
ष्ठेवित्र्या
ṣṭhevitryā
|
ष्ठेवित्रीभ्याम्
ṣṭhevitrībhyām
|
ष्ठेवित्रीभिः
ṣṭhevitrībhiḥ
|
| Dativo |
ष्ठेवित्र्यै
ṣṭhevitryai
|
ष्ठेवित्रीभ्याम्
ṣṭhevitrībhyām
|
ष्ठेवित्रीभ्यः
ṣṭhevitrībhyaḥ
|
| Ablativo |
ष्ठेवित्र्याः
ṣṭhevitryāḥ
|
ष्ठेवित्रीभ्याम्
ṣṭhevitrībhyām
|
ष्ठेवित्रीभ्यः
ṣṭhevitrībhyaḥ
|
| Genitivo |
ष्ठेवित्र्याः
ṣṭhevitryāḥ
|
ष्ठेवित्र्योः
ṣṭhevitryoḥ
|
ष्ठेवित्रीणाम्
ṣṭhevitrīṇām
|
| Locativo |
ष्ठेवित्र्याम्
ṣṭhevitryām
|
ष्ठेवित्र्योः
ṣṭhevitryoḥ
|
ष्ठेवित्रीषु
ṣṭhevitrīṣu
|