| Singular | Dual | Plural | |
| Nominativo |
ष्ठेवि
ṣṭhevi |
ष्ठेविनी
ṣṭhevinī |
ष्ठेवीनि
ṣṭhevīni |
| Vocativo |
ष्ठेवि
ṣṭhevi ष्ठेविन् ṣṭhevin |
ष्ठेविनी
ṣṭhevinī |
ष्ठेवीनि
ṣṭhevīni |
| Acusativo |
ष्ठेवि
ṣṭhevi |
ष्ठेविनी
ṣṭhevinī |
ष्ठेवीनि
ṣṭhevīni |
| Instrumental |
ष्ठेविना
ṣṭhevinā |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभिः
ṣṭhevibhiḥ |
| Dativo |
ष्ठेविने
ṣṭhevine |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
| Ablativo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविभ्याम्
ṣṭhevibhyām |
ष्ठेविभ्यः
ṣṭhevibhyaḥ |
| Genitivo |
ष्ठेविनः
ṣṭhevinaḥ |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविनाम्
ṣṭhevinām |
| Locativo |
ष्ठेविनि
ṣṭhevini |
ष्ठेविनोः
ṣṭhevinoḥ |
ष्ठेविषु
ṣṭheviṣu |