Singular | Dual | Plural | |
Nominativo |
ष्ठ्यूतम्
ṣṭhyūtam |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतानि
ṣṭhyūtāni |
Vocativo |
ष्ठ्यूत
ṣṭhyūta |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतानि
ṣṭhyūtāni |
Acusativo |
ष्ठ्यूतम्
ṣṭhyūtam |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतानि
ṣṭhyūtāni |
Instrumental |
ष्ठ्यूतेन
ṣṭhyūtena |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतैः
ṣṭhyūtaiḥ |
Dativo |
ष्ठ्यूताय
ṣṭhyūtāya |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
Ablativo |
ष्ठ्यूतात्
ṣṭhyūtāt |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
Genitivo |
ष्ठ्यूतस्य
ṣṭhyūtasya |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतानाम्
ṣṭhyūtānām |
Locativo |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतेषु
ṣṭhyūteṣu |