| Singular | Dual | Plural |
Nominativo |
संयाज्यम्
saṁyājyam
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Vocativo |
संयाज्य
saṁyājya
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Acusativo |
संयाज्यम्
saṁyājyam
|
संयाज्ये
saṁyājye
|
संयाज्यानि
saṁyājyāni
|
Instrumental |
संयाज्येन
saṁyājyena
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्यैः
saṁyājyaiḥ
|
Dativo |
संयाज्याय
saṁyājyāya
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्येभ्यः
saṁyājyebhyaḥ
|
Ablativo |
संयाज्यात्
saṁyājyāt
|
संयाज्याभ्याम्
saṁyājyābhyām
|
संयाज्येभ्यः
saṁyājyebhyaḥ
|
Genitivo |
संयाज्यस्य
saṁyājyasya
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्यानाम्
saṁyājyānām
|
Locativo |
संयाज्ये
saṁyājye
|
संयाज्ययोः
saṁyājyayoḥ
|
संयाज्येषु
saṁyājyeṣu
|