Singular | Dual | Plural | |
Nominativo |
संयान्
saṁyān |
संयन्तौ
saṁyantau |
संयन्तः
saṁyantaḥ |
Vocativo |
संयन्
saṁyan |
संयन्तौ
saṁyantau |
संयन्तः
saṁyantaḥ |
Acusativo |
संयन्तम्
saṁyantam |
संयन्तौ
saṁyantau |
संयतः
saṁyataḥ |
Instrumental |
संयता
saṁyatā |
संयद्भ्याम्
saṁyadbhyām |
संयद्भिः
saṁyadbhiḥ |
Dativo |
संयते
saṁyate |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
Ablativo |
संयतः
saṁyataḥ |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
Genitivo |
संयतः
saṁyataḥ |
संयतोः
saṁyatoḥ |
संयताम्
saṁyatām |
Locativo |
संयति
saṁyati |
संयतोः
saṁyatoḥ |
संयत्सु
saṁyatsu |