| Singular | Dual | Plural |
Nominativo |
संयतप्राणम्
saṁyataprāṇam
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणानि
saṁyataprāṇāni
|
Vocativo |
संयतप्राण
saṁyataprāṇa
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणानि
saṁyataprāṇāni
|
Acusativo |
संयतप्राणम्
saṁyataprāṇam
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणानि
saṁyataprāṇāni
|
Instrumental |
संयतप्राणेन
saṁyataprāṇena
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणैः
saṁyataprāṇaiḥ
|
Dativo |
संयतप्राणाय
saṁyataprāṇāya
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणेभ्यः
saṁyataprāṇebhyaḥ
|
Ablativo |
संयतप्राणात्
saṁyataprāṇāt
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणेभ्यः
saṁyataprāṇebhyaḥ
|
Genitivo |
संयतप्राणस्य
saṁyataprāṇasya
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणानाम्
saṁyataprāṇānām
|
Locativo |
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणेषु
saṁyataprāṇeṣu
|