Singular | Dual | Plural | |
Nominativo |
समागमी
samāgamī |
समागमिनौ
samāgaminau |
समागमिनः
samāgaminaḥ |
Vocativo |
समागमिन्
samāgamin |
समागमिनौ
samāgaminau |
समागमिनः
samāgaminaḥ |
Acusativo |
समागमिनम्
samāgaminam |
समागमिनौ
samāgaminau |
समागमिनः
samāgaminaḥ |
Instrumental |
समागमिना
samāgaminā |
समागमिभ्याम्
samāgamibhyām |
समागमिभिः
samāgamibhiḥ |
Dativo |
समागमिने
samāgamine |
समागमिभ्याम्
samāgamibhyām |
समागमिभ्यः
samāgamibhyaḥ |
Ablativo |
समागमिनः
samāgaminaḥ |
समागमिभ्याम्
samāgamibhyām |
समागमिभ्यः
samāgamibhyaḥ |
Genitivo |
समागमिनः
samāgaminaḥ |
समागमिनोः
samāgaminoḥ |
समागमिनाम्
samāgaminām |
Locativo |
समागमिनि
samāgamini |
समागमिनोः
samāgaminoḥ |
समागमिषु
samāgamiṣu |