Singular | Dual | Plural | |
Nominativo |
समागमि
samāgami |
समागमिनी
samāgaminī |
समागमीनि
samāgamīni |
Vocativo |
समागमि
samāgami समागमिन् samāgamin |
समागमिनी
samāgaminī |
समागमीनि
samāgamīni |
Acusativo |
समागमि
samāgami |
समागमिनी
samāgaminī |
समागमीनि
samāgamīni |
Instrumental |
समागमिना
samāgaminā |
समागमिभ्याम्
samāgamibhyām |
समागमिभिः
samāgamibhiḥ |
Dativo |
समागमिने
samāgamine |
समागमिभ्याम्
samāgamibhyām |
समागमिभ्यः
samāgamibhyaḥ |
Ablativo |
समागमिनः
samāgaminaḥ |
समागमिभ्याम्
samāgamibhyām |
समागमिभ्यः
samāgamibhyaḥ |
Genitivo |
समागमिनः
samāgaminaḥ |
समागमिनोः
samāgaminoḥ |
समागमिनाम्
samāgaminām |
Locativo |
समागमिनि
samāgamini |
समागमिनोः
samāgaminoḥ |
समागमिषु
samāgamiṣu |