Singular | Dual | Plural | |
Nominativo |
समाचरम्
samācaram |
समाचरे
samācare |
समाचराणि
samācarāṇi |
Vocativo |
समाचर
samācara |
समाचरे
samācare |
समाचराणि
samācarāṇi |
Acusativo |
समाचरम्
samācaram |
समाचरे
samācare |
समाचराणि
samācarāṇi |
Instrumental |
समाचरेण
samācareṇa |
समाचराभ्याम्
samācarābhyām |
समाचरैः
samācaraiḥ |
Dativo |
समाचराय
samācarāya |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
Ablativo |
समाचरात्
samācarāt |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
Genitivo |
समाचरस्य
samācarasya |
समाचरयोः
samācarayoḥ |
समाचराणाम्
samācarāṇām |
Locativo |
समाचरे
samācare |
समाचरयोः
samācarayoḥ |
समाचरेषु
samācareṣu |