| Singular | Dual | Plural | |
| Nominativo |
समाचरम्
samācaram |
समाचरे
samācare |
समाचराणि
samācarāṇi |
| Vocativo |
समाचर
samācara |
समाचरे
samācare |
समाचराणि
samācarāṇi |
| Acusativo |
समाचरम्
samācaram |
समाचरे
samācare |
समाचराणि
samācarāṇi |
| Instrumental |
समाचरेण
samācareṇa |
समाचराभ्याम्
samācarābhyām |
समाचरैः
samācaraiḥ |
| Dativo |
समाचराय
samācarāya |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
| Ablativo |
समाचरात्
samācarāt |
समाचराभ्याम्
samācarābhyām |
समाचरेभ्यः
samācarebhyaḥ |
| Genitivo |
समाचरस्य
samācarasya |
समाचरयोः
samācarayoḥ |
समाचराणाम्
samācarāṇām |
| Locativo |
समाचरे
samācare |
समाचरयोः
samācarayoḥ |
समाचरेषु
samācareṣu |