| Singular | Dual | Plural |
Nominativo |
समाच्छन्नम्
samācchannam
|
समाच्छन्ने
samācchanne
|
समाच्छन्नानि
samācchannāni
|
Vocativo |
समाच्छन्न
samācchanna
|
समाच्छन्ने
samācchanne
|
समाच्छन्नानि
samācchannāni
|
Acusativo |
समाच्छन्नम्
samācchannam
|
समाच्छन्ने
samācchanne
|
समाच्छन्नानि
samācchannāni
|
Instrumental |
समाच्छन्नेन
samācchannena
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नैः
samācchannaiḥ
|
Dativo |
समाच्छन्नाय
samācchannāya
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नेभ्यः
samācchannebhyaḥ
|
Ablativo |
समाच्छन्नात्
samācchannāt
|
समाच्छन्नाभ्याम्
samācchannābhyām
|
समाच्छन्नेभ्यः
samācchannebhyaḥ
|
Genitivo |
समाच्छन्नस्य
samācchannasya
|
समाच्छन्नयोः
samācchannayoḥ
|
समाच्छन्नानाम्
samācchannānām
|
Locativo |
समाच्छन्ने
samācchanne
|
समाच्छन्नयोः
samācchannayoḥ
|
समाच्छन्नेषु
samācchanneṣu
|