| Singular | Dual | Plural |
Nominativo |
समादत्तः
samādattaḥ
|
समादत्तौ
samādattau
|
समादत्ताः
samādattāḥ
|
Vocativo |
समादत्त
samādatta
|
समादत्तौ
samādattau
|
समादत्ताः
samādattāḥ
|
Acusativo |
समादत्तम्
samādattam
|
समादत्तौ
samādattau
|
समादत्तान्
samādattān
|
Instrumental |
समादत्तेन
samādattena
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तैः
samādattaiḥ
|
Dativo |
समादत्ताय
samādattāya
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तेभ्यः
samādattebhyaḥ
|
Ablativo |
समादत्तात्
samādattāt
|
समादत्ताभ्याम्
samādattābhyām
|
समादत्तेभ्यः
samādattebhyaḥ
|
Genitivo |
समादत्तस्य
samādattasya
|
समादत्तयोः
samādattayoḥ
|
समादत्तानाम्
samādattānām
|
Locativo |
समादत्ते
samādatte
|
समादत्तयोः
samādattayoḥ
|
समादत्तेषु
samādatteṣu
|