Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समादत्त samādatta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समादत्तः samādattaḥ
समादत्तौ samādattau
समादत्ताः samādattāḥ
Vocativo समादत्त samādatta
समादत्तौ samādattau
समादत्ताः samādattāḥ
Acusativo समादत्तम् samādattam
समादत्तौ samādattau
समादत्तान् samādattān
Instrumental समादत्तेन samādattena
समादत्ताभ्याम् samādattābhyām
समादत्तैः samādattaiḥ
Dativo समादत्ताय samādattāya
समादत्ताभ्याम् samādattābhyām
समादत्तेभ्यः samādattebhyaḥ
Ablativo समादत्तात् samādattāt
समादत्ताभ्याम् samādattābhyām
समादत्तेभ्यः samādattebhyaḥ
Genitivo समादत्तस्य samādattasya
समादत्तयोः samādattayoḥ
समादत्तानाम् samādattānām
Locativo समादत्ते samādatte
समादत्तयोः samādattayoḥ
समादत्तेषु samādatteṣu