| Singular | Dual | Plural |
Nominativo |
समाधिभृत्
samādhibhṛt
|
समाधिभृतौ
samādhibhṛtau
|
समाधिभृतः
samādhibhṛtaḥ
|
Vocativo |
समाधिभृत्
samādhibhṛt
|
समाधिभृतौ
samādhibhṛtau
|
समाधिभृतः
samādhibhṛtaḥ
|
Acusativo |
समाधिभृतम्
samādhibhṛtam
|
समाधिभृतौ
samādhibhṛtau
|
समाधिभृतः
samādhibhṛtaḥ
|
Instrumental |
समाधिभृता
samādhibhṛtā
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भिः
samādhibhṛdbhiḥ
|
Dativo |
समाधिभृते
samādhibhṛte
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भ्यः
samādhibhṛdbhyaḥ
|
Ablativo |
समाधिभृतः
samādhibhṛtaḥ
|
समाधिभृद्भ्याम्
samādhibhṛdbhyām
|
समाधिभृद्भ्यः
samādhibhṛdbhyaḥ
|
Genitivo |
समाधिभृतः
samādhibhṛtaḥ
|
समाधिभृतोः
samādhibhṛtoḥ
|
समाधिभृताम्
samādhibhṛtām
|
Locativo |
समाधिभृति
samādhibhṛti
|
समाधिभृतोः
samādhibhṛtoḥ
|
समाधिभृत्सु
samādhibhṛtsu
|