| Singular | Dual | Plural |
Nominativo |
सम्मोहमौली
sammohamaulī
|
सम्मोहमौलिनौ
sammohamaulinau
|
सम्मोहमौलिनः
sammohamaulinaḥ
|
Vocativo |
सम्मोहमौलिन्
sammohamaulin
|
सम्मोहमौलिनौ
sammohamaulinau
|
सम्मोहमौलिनः
sammohamaulinaḥ
|
Acusativo |
सम्मोहमौलिनम्
sammohamaulinam
|
सम्मोहमौलिनौ
sammohamaulinau
|
सम्मोहमौलिनः
sammohamaulinaḥ
|
Instrumental |
सम्मोहमौलिना
sammohamaulinā
|
सम्मोहमौलिभ्याम्
sammohamaulibhyām
|
सम्मोहमौलिभिः
sammohamaulibhiḥ
|
Dativo |
सम्मोहमौलिने
sammohamauline
|
सम्मोहमौलिभ्याम्
sammohamaulibhyām
|
सम्मोहमौलिभ्यः
sammohamaulibhyaḥ
|
Ablativo |
सम्मोहमौलिनः
sammohamaulinaḥ
|
सम्मोहमौलिभ्याम्
sammohamaulibhyām
|
सम्मोहमौलिभ्यः
sammohamaulibhyaḥ
|
Genitivo |
सम्मोहमौलिनः
sammohamaulinaḥ
|
सम्मोहमौलिनोः
sammohamaulinoḥ
|
सम्मोहमौलिनाम्
sammohamaulinām
|
Locativo |
सम्मोहमौलिनि
sammohamaulini
|
सम्मोहमौलिनोः
sammohamaulinoḥ
|
सम्मोहमौलिषु
sammohamauliṣu
|