| Singular | Dual | Plural |
Nominativo |
सम्मोहमौलिनी
sammohamaulinī
|
सम्मोहमौलिन्यौ
sammohamaulinyau
|
सम्मोहमौलिन्यः
sammohamaulinyaḥ
|
Vocativo |
सम्मोहमौलिनि
sammohamaulini
|
सम्मोहमौलिन्यौ
sammohamaulinyau
|
सम्मोहमौलिन्यः
sammohamaulinyaḥ
|
Acusativo |
सम्मोहमौलिनीम्
sammohamaulinīm
|
सम्मोहमौलिन्यौ
sammohamaulinyau
|
सम्मोहमौलिनीः
sammohamaulinīḥ
|
Instrumental |
सम्मोहमौलिन्या
sammohamaulinyā
|
सम्मोहमौलिनीभ्याम्
sammohamaulinībhyām
|
सम्मोहमौलिनीभिः
sammohamaulinībhiḥ
|
Dativo |
सम्मोहमौलिन्यै
sammohamaulinyai
|
सम्मोहमौलिनीभ्याम्
sammohamaulinībhyām
|
सम्मोहमौलिनीभ्यः
sammohamaulinībhyaḥ
|
Ablativo |
सम्मोहमौलिन्याः
sammohamaulinyāḥ
|
सम्मोहमौलिनीभ्याम्
sammohamaulinībhyām
|
सम्मोहमौलिनीभ्यः
sammohamaulinībhyaḥ
|
Genitivo |
सम्मोहमौलिन्याः
sammohamaulinyāḥ
|
सम्मोहमौलिन्योः
sammohamaulinyoḥ
|
सम्मोहमौलिनीनाम्
sammohamaulinīnām
|
Locativo |
सम्मोहमौलिन्याम्
sammohamaulinyām
|
सम्मोहमौलिन्योः
sammohamaulinyoḥ
|
सम्मोहमौलिनीषु
sammohamaulinīṣu
|