| Singular | Dual | Plural |
Nominativo |
समीचीनता
samīcīnatā
|
समीचीनते
samīcīnate
|
समीचीनताः
samīcīnatāḥ
|
Vocativo |
समीचीनते
samīcīnate
|
समीचीनते
samīcīnate
|
समीचीनताः
samīcīnatāḥ
|
Acusativo |
समीचीनताम्
samīcīnatām
|
समीचीनते
samīcīnate
|
समीचीनताः
samīcīnatāḥ
|
Instrumental |
समीचीनतया
samīcīnatayā
|
समीचीनताभ्याम्
samīcīnatābhyām
|
समीचीनताभिः
samīcīnatābhiḥ
|
Dativo |
समीचीनतायै
samīcīnatāyai
|
समीचीनताभ्याम्
samīcīnatābhyām
|
समीचीनताभ्यः
samīcīnatābhyaḥ
|
Ablativo |
समीचीनतायाः
samīcīnatāyāḥ
|
समीचीनताभ्याम्
samīcīnatābhyām
|
समीचीनताभ्यः
samīcīnatābhyaḥ
|
Genitivo |
समीचीनतायाः
samīcīnatāyāḥ
|
समीचीनतयोः
samīcīnatayoḥ
|
समीचीनतानाम्
samīcīnatānām
|
Locativo |
समीचीनतायाम्
samīcīnatāyām
|
समीचीनतयोः
samīcīnatayoḥ
|
समीचीनतासु
samīcīnatāsu
|