Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यक्प्रयोग samyakprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्प्रयोगः samyakprayogaḥ
सम्यक्प्रयोगौ samyakprayogau
सम्यक्प्रयोगाः samyakprayogāḥ
Vocativo सम्यक्प्रयोग samyakprayoga
सम्यक्प्रयोगौ samyakprayogau
सम्यक्प्रयोगाः samyakprayogāḥ
Acusativo सम्यक्प्रयोगम् samyakprayogam
सम्यक्प्रयोगौ samyakprayogau
सम्यक्प्रयोगान् samyakprayogān
Instrumental सम्यक्प्रयोगेण samyakprayogeṇa
सम्यक्प्रयोगाभ्याम् samyakprayogābhyām
सम्यक्प्रयोगैः samyakprayogaiḥ
Dativo सम्यक्प्रयोगाय samyakprayogāya
सम्यक्प्रयोगाभ्याम् samyakprayogābhyām
सम्यक्प्रयोगेभ्यः samyakprayogebhyaḥ
Ablativo सम्यक्प्रयोगात् samyakprayogāt
सम्यक्प्रयोगाभ्याम् samyakprayogābhyām
सम्यक्प्रयोगेभ्यः samyakprayogebhyaḥ
Genitivo सम्यक्प्रयोगस्य samyakprayogasya
सम्यक्प्रयोगयोः samyakprayogayoḥ
सम्यक्प्रयोगाणाम् samyakprayogāṇām
Locativo सम्यक्प्रयोगे samyakprayoge
सम्यक्प्रयोगयोः samyakprayogayoḥ
सम्यक्प्रयोगेषु samyakprayogeṣu