| Singular | Dual | Plural |
Nominativo |
सम्यक्संकल्पः
samyaksaṁkalpaḥ
|
सम्यक्संकल्पौ
samyaksaṁkalpau
|
सम्यक्संकल्पाः
samyaksaṁkalpāḥ
|
Vocativo |
सम्यक्संकल्प
samyaksaṁkalpa
|
सम्यक्संकल्पौ
samyaksaṁkalpau
|
सम्यक्संकल्पाः
samyaksaṁkalpāḥ
|
Acusativo |
सम्यक्संकल्पम्
samyaksaṁkalpam
|
सम्यक्संकल्पौ
samyaksaṁkalpau
|
सम्यक्संकल्पान्
samyaksaṁkalpān
|
Instrumental |
सम्यक्संकल्पेन
samyaksaṁkalpena
|
सम्यक्संकल्पाभ्याम्
samyaksaṁkalpābhyām
|
सम्यक्संकल्पैः
samyaksaṁkalpaiḥ
|
Dativo |
सम्यक्संकल्पाय
samyaksaṁkalpāya
|
सम्यक्संकल्पाभ्याम्
samyaksaṁkalpābhyām
|
सम्यक्संकल्पेभ्यः
samyaksaṁkalpebhyaḥ
|
Ablativo |
सम्यक्संकल्पात्
samyaksaṁkalpāt
|
सम्यक्संकल्पाभ्याम्
samyaksaṁkalpābhyām
|
सम्यक्संकल्पेभ्यः
samyaksaṁkalpebhyaḥ
|
Genitivo |
सम्यक्संकल्पस्य
samyaksaṁkalpasya
|
सम्यक्संकल्पयोः
samyaksaṁkalpayoḥ
|
सम्यक्संकल्पानाम्
samyaksaṁkalpānām
|
Locativo |
सम्यक्संकल्पे
samyaksaṁkalpe
|
सम्यक्संकल्पयोः
samyaksaṁkalpayoḥ
|
सम्यक्संकल्पेषु
samyaksaṁkalpeṣu
|