| Singular | Dual | Plural |
Nominativo |
सम्यक्सम्बुद्धम्
samyaksambuddham
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धानि
samyaksambuddhāni
|
Vocativo |
सम्यक्सम्बुद्ध
samyaksambuddha
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धानि
samyaksambuddhāni
|
Acusativo |
सम्यक्सम्बुद्धम्
samyaksambuddham
|
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धानि
samyaksambuddhāni
|
Instrumental |
सम्यक्सम्बुद्धेन
samyaksambuddhena
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धैः
samyaksambuddhaiḥ
|
Dativo |
सम्यक्सम्बुद्धाय
samyaksambuddhāya
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धेभ्यः
samyaksambuddhebhyaḥ
|
Ablativo |
सम्यक्सम्बुद्धात्
samyaksambuddhāt
|
सम्यक्सम्बुद्धाभ्याम्
samyaksambuddhābhyām
|
सम्यक्सम्बुद्धेभ्यः
samyaksambuddhebhyaḥ
|
Genitivo |
सम्यक्सम्बुद्धस्य
samyaksambuddhasya
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धानाम्
samyaksambuddhānām
|
Locativo |
सम्यक्सम्बुद्धे
samyaksambuddhe
|
सम्यक्सम्बुद्धयोः
samyaksambuddhayoḥ
|
सम्यक्सम्बुद्धेषु
samyaksambuddheṣu
|