| Singular | Dual | Plural |
Nominativo |
सम्यग्दर्शी
samyagdarśī
|
सम्यग्दर्शिनौ
samyagdarśinau
|
सम्यग्दर्शिनः
samyagdarśinaḥ
|
Vocativo |
सम्यग्दर्शिन्
samyagdarśin
|
सम्यग्दर्शिनौ
samyagdarśinau
|
सम्यग्दर्शिनः
samyagdarśinaḥ
|
Acusativo |
सम्यग्दर्शिनम्
samyagdarśinam
|
सम्यग्दर्शिनौ
samyagdarśinau
|
सम्यग्दर्शिनः
samyagdarśinaḥ
|
Instrumental |
सम्यग्दर्शिना
samyagdarśinā
|
सम्यग्दर्शिभ्याम्
samyagdarśibhyām
|
सम्यग्दर्शिभिः
samyagdarśibhiḥ
|
Dativo |
सम्यग्दर्शिने
samyagdarśine
|
सम्यग्दर्शिभ्याम्
samyagdarśibhyām
|
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ
|
Ablativo |
सम्यग्दर्शिनः
samyagdarśinaḥ
|
सम्यग्दर्शिभ्याम्
samyagdarśibhyām
|
सम्यग्दर्शिभ्यः
samyagdarśibhyaḥ
|
Genitivo |
सम्यग्दर्शिनः
samyagdarśinaḥ
|
सम्यग्दर्शिनोः
samyagdarśinoḥ
|
सम्यग्दर्शिनाम्
samyagdarśinām
|
Locativo |
सम्यग्दर्शिनि
samyagdarśini
|
सम्यग्दर्शिनोः
samyagdarśinoḥ
|
सम्यग्दर्शिषु
samyagdarśiṣu
|