Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यग्विजयिन् samyagvijayin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सम्यग्विजयि samyagvijayi
सम्यग्विजयिनी samyagvijayinī
सम्यग्विजयीनि samyagvijayīni
Vocativo सम्यग्विजयि samyagvijayi
सम्यग्विजयिन् samyagvijayin
सम्यग्विजयिनी samyagvijayinī
सम्यग्विजयीनि samyagvijayīni
Acusativo सम्यग्विजयि samyagvijayi
सम्यग्विजयिनी samyagvijayinī
सम्यग्विजयीनि samyagvijayīni
Instrumental सम्यग्विजयिना samyagvijayinā
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभिः samyagvijayibhiḥ
Dativo सम्यग्विजयिने samyagvijayine
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभ्यः samyagvijayibhyaḥ
Ablativo सम्यग्विजयिनः samyagvijayinaḥ
सम्यग्विजयिभ्याम् samyagvijayibhyām
सम्यग्विजयिभ्यः samyagvijayibhyaḥ
Genitivo सम्यग्विजयिनः samyagvijayinaḥ
सम्यग्विजयिनोः samyagvijayinoḥ
सम्यग्विजयिनाम् samyagvijayinām
Locativo सम्यग्विजयिनि samyagvijayini
सम्यग्विजयिनोः samyagvijayinoḥ
सम्यग्विजयिषु samyagvijayiṣu