Singular | Dual | Plural | |
Nominativo |
सम्यग्विजयि
samyagvijayi |
सम्यग्विजयिनी
samyagvijayinī |
सम्यग्विजयीनि
samyagvijayīni |
Vocativo |
सम्यग्विजयि
samyagvijayi सम्यग्विजयिन् samyagvijayin |
सम्यग्विजयिनी
samyagvijayinī |
सम्यग्विजयीनि
samyagvijayīni |
Acusativo |
सम्यग्विजयि
samyagvijayi |
सम्यग्विजयिनी
samyagvijayinī |
सम्यग्विजयीनि
samyagvijayīni |
Instrumental |
सम्यग्विजयिना
samyagvijayinā |
सम्यग्विजयिभ्याम्
samyagvijayibhyām |
सम्यग्विजयिभिः
samyagvijayibhiḥ |
Dativo |
सम्यग्विजयिने
samyagvijayine |
सम्यग्विजयिभ्याम्
samyagvijayibhyām |
सम्यग्विजयिभ्यः
samyagvijayibhyaḥ |
Ablativo |
सम्यग्विजयिनः
samyagvijayinaḥ |
सम्यग्विजयिभ्याम्
samyagvijayibhyām |
सम्यग्विजयिभ्यः
samyagvijayibhyaḥ |
Genitivo |
सम्यग्विजयिनः
samyagvijayinaḥ |
सम्यग्विजयिनोः
samyagvijayinoḥ |
सम्यग्विजयिनाम्
samyagvijayinām |
Locativo |
सम्यग्विजयिनि
samyagvijayini |
सम्यग्विजयिनोः
samyagvijayinoḥ |
सम्यग्विजयिषु
samyagvijayiṣu |