Singular | Dual | Plural | |
Nominativo |
सयतिः
sayatiḥ |
सयती
sayatī |
सयतयः
sayatayaḥ |
Vocativo |
सयते
sayate |
सयती
sayatī |
सयतयः
sayatayaḥ |
Acusativo |
सयतिम्
sayatim |
सयती
sayatī |
सयतीन्
sayatīn |
Instrumental |
सयतिना
sayatinā |
सयतिभ्याम्
sayatibhyām |
सयतिभिः
sayatibhiḥ |
Dativo |
सयतये
sayataye |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Ablativo |
सयतेः
sayateḥ |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Genitivo |
सयतेः
sayateḥ |
सयत्योः
sayatyoḥ |
सयतीनाम्
sayatīnām |
Locativo |
सयतौ
sayatau |
सयत्योः
sayatyoḥ |
सयतिषु
sayatiṣu |