Singular | Dual | Plural | |
Nominativo |
सयत्नः
sayatnaḥ |
सयत्नौ
sayatnau |
सयत्नाः
sayatnāḥ |
Vocativo |
सयत्न
sayatna |
सयत्नौ
sayatnau |
सयत्नाः
sayatnāḥ |
Acusativo |
सयत्नम्
sayatnam |
सयत्नौ
sayatnau |
सयत्नान्
sayatnān |
Instrumental |
सयत्नेन
sayatnena |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नैः
sayatnaiḥ |
Dativo |
सयत्नाय
sayatnāya |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नेभ्यः
sayatnebhyaḥ |
Ablativo |
सयत्नात्
sayatnāt |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नेभ्यः
sayatnebhyaḥ |
Genitivo |
सयत्नस्य
sayatnasya |
सयत्नयोः
sayatnayoḥ |
सयत्नानाम्
sayatnānām |
Locativo |
सयत्ने
sayatne |
सयत्नयोः
sayatnayoḥ |
सयत्नेषु
sayatneṣu |