Singular | Dual | Plural | |
Nominativo |
सयावका
sayāvakā |
सयावके
sayāvake |
सयावकाः
sayāvakāḥ |
Vocativo |
सयावके
sayāvake |
सयावके
sayāvake |
सयावकाः
sayāvakāḥ |
Acusativo |
सयावकाम्
sayāvakām |
सयावके
sayāvake |
सयावकाः
sayāvakāḥ |
Instrumental |
सयावकया
sayāvakayā |
सयावकाभ्याम्
sayāvakābhyām |
सयावकाभिः
sayāvakābhiḥ |
Dativo |
सयावकायै
sayāvakāyai |
सयावकाभ्याम्
sayāvakābhyām |
सयावकाभ्यः
sayāvakābhyaḥ |
Ablativo |
सयावकायाः
sayāvakāyāḥ |
सयावकाभ्याम्
sayāvakābhyām |
सयावकाभ्यः
sayāvakābhyaḥ |
Genitivo |
सयावकायाः
sayāvakāyāḥ |
सयावकयोः
sayāvakayoḥ |
सयावकानाम्
sayāvakānām |
Locativo |
सयावकायाम्
sayāvakāyām |
सयावकयोः
sayāvakayoḥ |
सयावकासु
sayāvakāsu |