| Singular | Dual | Plural |
Nominativo |
सयुधिष्ठिरा
sayudhiṣṭhirā
|
सयुधिष्ठिरे
sayudhiṣṭhire
|
सयुधिष्ठिराः
sayudhiṣṭhirāḥ
|
Vocativo |
सयुधिष्ठिरे
sayudhiṣṭhire
|
सयुधिष्ठिरे
sayudhiṣṭhire
|
सयुधिष्ठिराः
sayudhiṣṭhirāḥ
|
Acusativo |
सयुधिष्ठिराम्
sayudhiṣṭhirām
|
सयुधिष्ठिरे
sayudhiṣṭhire
|
सयुधिष्ठिराः
sayudhiṣṭhirāḥ
|
Instrumental |
सयुधिष्ठिरया
sayudhiṣṭhirayā
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिराभिः
sayudhiṣṭhirābhiḥ
|
Dativo |
सयुधिष्ठिरायै
sayudhiṣṭhirāyai
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिराभ्यः
sayudhiṣṭhirābhyaḥ
|
Ablativo |
सयुधिष्ठिरायाः
sayudhiṣṭhirāyāḥ
|
सयुधिष्ठिराभ्याम्
sayudhiṣṭhirābhyām
|
सयुधिष्ठिराभ्यः
sayudhiṣṭhirābhyaḥ
|
Genitivo |
सयुधिष्ठिरायाः
sayudhiṣṭhirāyāḥ
|
सयुधिष्ठिरयोः
sayudhiṣṭhirayoḥ
|
सयुधिष्ठिराणाम्
sayudhiṣṭhirāṇām
|
Locativo |
सयुधिष्ठिरायाम्
sayudhiṣṭhirāyām
|
सयुधिष्ठिरयोः
sayudhiṣṭhirayoḥ
|
सयुधिष्ठिरासु
sayudhiṣṭhirāsu
|