Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वरस sarvarasa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरसः sarvarasaḥ
सर्वरसौ sarvarasau
सर्वरसाः sarvarasāḥ
Vocativo सर्वरस sarvarasa
सर्वरसौ sarvarasau
सर्वरसाः sarvarasāḥ
Acusativo सर्वरसम् sarvarasam
सर्वरसौ sarvarasau
सर्वरसान् sarvarasān
Instrumental सर्वरसेन sarvarasena
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसैः sarvarasaiḥ
Dativo सर्वरसाय sarvarasāya
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसेभ्यः sarvarasebhyaḥ
Ablativo सर्वरसात् sarvarasāt
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसेभ्यः sarvarasebhyaḥ
Genitivo सर्वरसस्य sarvarasasya
सर्वरसयोः sarvarasayoḥ
सर्वरसानाम् sarvarasānām
Locativo सर्वरसे sarvarase
सर्वरसयोः sarvarasayoḥ
सर्वरसेषु sarvaraseṣu