| Singular | Dual | Plural |
Nominativo |
सर्वरोधविरोधसम्प्रशमनः
sarvarodhavirodhasampraśamanaḥ
|
सर्वरोधविरोधसम्प्रशमनौ
sarvarodhavirodhasampraśamanau
|
सर्वरोधविरोधसम्प्रशमनाः
sarvarodhavirodhasampraśamanāḥ
|
Vocativo |
सर्वरोधविरोधसम्प्रशमन
sarvarodhavirodhasampraśamana
|
सर्वरोधविरोधसम्प्रशमनौ
sarvarodhavirodhasampraśamanau
|
सर्वरोधविरोधसम्प्रशमनाः
sarvarodhavirodhasampraśamanāḥ
|
Acusativo |
सर्वरोधविरोधसम्प्रशमनम्
sarvarodhavirodhasampraśamanam
|
सर्वरोधविरोधसम्प्रशमनौ
sarvarodhavirodhasampraśamanau
|
सर्वरोधविरोधसम्प्रशमनान्
sarvarodhavirodhasampraśamanān
|
Instrumental |
सर्वरोधविरोधसम्प्रशमनेन
sarvarodhavirodhasampraśamanena
|
सर्वरोधविरोधसम्प्रशमनाभ्याम्
sarvarodhavirodhasampraśamanābhyām
|
सर्वरोधविरोधसम्प्रशमनैः
sarvarodhavirodhasampraśamanaiḥ
|
Dativo |
सर्वरोधविरोधसम्प्रशमनाय
sarvarodhavirodhasampraśamanāya
|
सर्वरोधविरोधसम्प्रशमनाभ्याम्
sarvarodhavirodhasampraśamanābhyām
|
सर्वरोधविरोधसम्प्रशमनेभ्यः
sarvarodhavirodhasampraśamanebhyaḥ
|
Ablativo |
सर्वरोधविरोधसम्प्रशमनात्
sarvarodhavirodhasampraśamanāt
|
सर्वरोधविरोधसम्प्रशमनाभ्याम्
sarvarodhavirodhasampraśamanābhyām
|
सर्वरोधविरोधसम्प्रशमनेभ्यः
sarvarodhavirodhasampraśamanebhyaḥ
|
Genitivo |
सर्वरोधविरोधसम्प्रशमनस्य
sarvarodhavirodhasampraśamanasya
|
सर्वरोधविरोधसम्प्रशमनयोः
sarvarodhavirodhasampraśamanayoḥ
|
सर्वरोधविरोधसम्प्रशमनानाम्
sarvarodhavirodhasampraśamanānām
|
Locativo |
सर्वरोधविरोधसम्प्रशमने
sarvarodhavirodhasampraśamane
|
सर्वरोधविरोधसम्प्रशमनयोः
sarvarodhavirodhasampraśamanayoḥ
|
सर्वरोधविरोधसम्प्रशमनेषु
sarvarodhavirodhasampraśamaneṣu
|