| Singular | Dual | Plural |
Nominativo |
सर्वलुण्टाकः
sarvaluṇṭākaḥ
|
सर्वलुण्टाकौ
sarvaluṇṭākau
|
सर्वलुण्टाकाः
sarvaluṇṭākāḥ
|
Vocativo |
सर्वलुण्टाक
sarvaluṇṭāka
|
सर्वलुण्टाकौ
sarvaluṇṭākau
|
सर्वलुण्टाकाः
sarvaluṇṭākāḥ
|
Acusativo |
सर्वलुण्टाकम्
sarvaluṇṭākam
|
सर्वलुण्टाकौ
sarvaluṇṭākau
|
सर्वलुण्टाकान्
sarvaluṇṭākān
|
Instrumental |
सर्वलुण्टाकेन
sarvaluṇṭākena
|
सर्वलुण्टाकाभ्याम्
sarvaluṇṭākābhyām
|
सर्वलुण्टाकैः
sarvaluṇṭākaiḥ
|
Dativo |
सर्वलुण्टाकाय
sarvaluṇṭākāya
|
सर्वलुण्टाकाभ्याम्
sarvaluṇṭākābhyām
|
सर्वलुण्टाकेभ्यः
sarvaluṇṭākebhyaḥ
|
Ablativo |
सर्वलुण्टाकात्
sarvaluṇṭākāt
|
सर्वलुण्टाकाभ्याम्
sarvaluṇṭākābhyām
|
सर्वलुण्टाकेभ्यः
sarvaluṇṭākebhyaḥ
|
Genitivo |
सर्वलुण्टाकस्य
sarvaluṇṭākasya
|
सर्वलुण्टाकयोः
sarvaluṇṭākayoḥ
|
सर्वलुण्टाकानाम्
sarvaluṇṭākānām
|
Locativo |
सर्वलुण्टाके
sarvaluṇṭāke
|
सर्वलुण्टाकयोः
sarvaluṇṭākayoḥ
|
सर्वलुण्टाकेषु
sarvaluṇṭākeṣu
|