| Singular | Dual | Plural |
Nominativo |
सर्वलोकी
sarvalokī
|
सर्वलोकिनौ
sarvalokinau
|
सर्वलोकिनः
sarvalokinaḥ
|
Vocativo |
सर्वलोकिन्
sarvalokin
|
सर्वलोकिनौ
sarvalokinau
|
सर्वलोकिनः
sarvalokinaḥ
|
Acusativo |
सर्वलोकिनम्
sarvalokinam
|
सर्वलोकिनौ
sarvalokinau
|
सर्वलोकिनः
sarvalokinaḥ
|
Instrumental |
सर्वलोकिना
sarvalokinā
|
सर्वलोकिभ्याम्
sarvalokibhyām
|
सर्वलोकिभिः
sarvalokibhiḥ
|
Dativo |
सर्वलोकिने
sarvalokine
|
सर्वलोकिभ्याम्
sarvalokibhyām
|
सर्वलोकिभ्यः
sarvalokibhyaḥ
|
Ablativo |
सर्वलोकिनः
sarvalokinaḥ
|
सर्वलोकिभ्याम्
sarvalokibhyām
|
सर्वलोकिभ्यः
sarvalokibhyaḥ
|
Genitivo |
सर्वलोकिनः
sarvalokinaḥ
|
सर्वलोकिनोः
sarvalokinoḥ
|
सर्वलोकिनाम्
sarvalokinām
|
Locativo |
सर्वलोकिनि
sarvalokini
|
सर्वलोकिनोः
sarvalokinoḥ
|
सर्वलोकिषु
sarvalokiṣu
|