Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वविज्ञान sarvavijñāna, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविज्ञानम् sarvavijñānam
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानानि sarvavijñānāni
Vocativo सर्वविज्ञान sarvavijñāna
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानानि sarvavijñānāni
Acusativo सर्वविज्ञानम् sarvavijñānam
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानानि sarvavijñānāni
Instrumental सर्वविज्ञानेन sarvavijñānena
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानैः sarvavijñānaiḥ
Dativo सर्वविज्ञानाय sarvavijñānāya
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानेभ्यः sarvavijñānebhyaḥ
Ablativo सर्वविज्ञानात् sarvavijñānāt
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानेभ्यः sarvavijñānebhyaḥ
Genitivo सर्वविज्ञानस्य sarvavijñānasya
सर्वविज्ञानयोः sarvavijñānayoḥ
सर्वविज्ञानानाम् sarvavijñānānām
Locativo सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानयोः sarvavijñānayoḥ
सर्वविज्ञानेषु sarvavijñāneṣu