| Singular | Dual | Plural |
Nominativo |
सर्वविज्ञानी
sarvavijñānī
|
सर्वविज्ञानिनौ
sarvavijñāninau
|
सर्वविज्ञानिनः
sarvavijñāninaḥ
|
Vocativo |
सर्वविज्ञानिन्
sarvavijñānin
|
सर्वविज्ञानिनौ
sarvavijñāninau
|
सर्वविज्ञानिनः
sarvavijñāninaḥ
|
Acusativo |
सर्वविज्ञानिनम्
sarvavijñāninam
|
सर्वविज्ञानिनौ
sarvavijñāninau
|
सर्वविज्ञानिनः
sarvavijñāninaḥ
|
Instrumental |
सर्वविज्ञानिना
sarvavijñāninā
|
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām
|
सर्वविज्ञानिभिः
sarvavijñānibhiḥ
|
Dativo |
सर्वविज्ञानिने
sarvavijñānine
|
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām
|
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ
|
Ablativo |
सर्वविज्ञानिनः
sarvavijñāninaḥ
|
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām
|
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ
|
Genitivo |
सर्वविज्ञानिनः
sarvavijñāninaḥ
|
सर्वविज्ञानिनोः
sarvavijñāninoḥ
|
सर्वविज्ञानिनाम्
sarvavijñāninām
|
Locativo |
सर्वविज्ञानिनि
sarvavijñānini
|
सर्वविज्ञानिनोः
sarvavijñāninoḥ
|
सर्वविज्ञानिषु
sarvavijñāniṣu
|