Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वविज्ञानिन् sarvavijñānin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सर्वविज्ञानी sarvavijñānī
सर्वविज्ञानिनौ sarvavijñāninau
सर्वविज्ञानिनः sarvavijñāninaḥ
Vocativo सर्वविज्ञानिन् sarvavijñānin
सर्वविज्ञानिनौ sarvavijñāninau
सर्वविज्ञानिनः sarvavijñāninaḥ
Acusativo सर्वविज्ञानिनम् sarvavijñāninam
सर्वविज्ञानिनौ sarvavijñāninau
सर्वविज्ञानिनः sarvavijñāninaḥ
Instrumental सर्वविज्ञानिना sarvavijñāninā
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभिः sarvavijñānibhiḥ
Dativo सर्वविज्ञानिने sarvavijñānine
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभ्यः sarvavijñānibhyaḥ
Ablativo सर्वविज्ञानिनः sarvavijñāninaḥ
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभ्यः sarvavijñānibhyaḥ
Genitivo सर्वविज्ञानिनः sarvavijñāninaḥ
सर्वविज्ञानिनोः sarvavijñāninoḥ
सर्वविज्ञानिनाम् sarvavijñāninām
Locativo सर्वविज्ञानिनि sarvavijñānini
सर्वविज्ञानिनोः sarvavijñāninoḥ
सर्वविज्ञानिषु sarvavijñāniṣu