| Singular | Dual | Plural |
Nominativo |
सर्वविद्या
sarvavidyā
|
सर्वविद्ये
sarvavidye
|
सर्वविद्याः
sarvavidyāḥ
|
Vocativo |
सर्वविद्ये
sarvavidye
|
सर्वविद्ये
sarvavidye
|
सर्वविद्याः
sarvavidyāḥ
|
Acusativo |
सर्वविद्याम्
sarvavidyām
|
सर्वविद्ये
sarvavidye
|
सर्वविद्याः
sarvavidyāḥ
|
Instrumental |
सर्वविद्यया
sarvavidyayā
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्याभिः
sarvavidyābhiḥ
|
Dativo |
सर्वविद्यायै
sarvavidyāyai
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्याभ्यः
sarvavidyābhyaḥ
|
Ablativo |
सर्वविद्यायाः
sarvavidyāyāḥ
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्याभ्यः
sarvavidyābhyaḥ
|
Genitivo |
सर्वविद्यायाः
sarvavidyāyāḥ
|
सर्वविद्ययोः
sarvavidyayoḥ
|
सर्वविद्यानाम्
sarvavidyānām
|
Locativo |
सर्वविद्यायाम्
sarvavidyāyām
|
सर्वविद्ययोः
sarvavidyayoḥ
|
सर्वविद्यासु
sarvavidyāsu
|