Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वविद्यामय sarvavidyāmaya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविद्यामयः sarvavidyāmayaḥ
सर्वविद्यामयौ sarvavidyāmayau
सर्वविद्यामयाः sarvavidyāmayāḥ
Vocativo सर्वविद्यामय sarvavidyāmaya
सर्वविद्यामयौ sarvavidyāmayau
सर्वविद्यामयाः sarvavidyāmayāḥ
Acusativo सर्वविद्यामयम् sarvavidyāmayam
सर्वविद्यामयौ sarvavidyāmayau
सर्वविद्यामयान् sarvavidyāmayān
Instrumental सर्वविद्यामयेन sarvavidyāmayena
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयैः sarvavidyāmayaiḥ
Dativo सर्वविद्यामयाय sarvavidyāmayāya
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयेभ्यः sarvavidyāmayebhyaḥ
Ablativo सर्वविद्यामयात् sarvavidyāmayāt
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयेभ्यः sarvavidyāmayebhyaḥ
Genitivo सर्वविद्यामयस्य sarvavidyāmayasya
सर्वविद्यामययोः sarvavidyāmayayoḥ
सर्वविद्यामयानाम् sarvavidyāmayānām
Locativo सर्वविद्यामये sarvavidyāmaye
सर्वविद्यामययोः sarvavidyāmayayoḥ
सर्वविद्यामयेषु sarvavidyāmayeṣu