Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववृद्ध sarvavṛddha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववृद्धः sarvavṛddhaḥ
सर्ववृद्धौ sarvavṛddhau
सर्ववृद्धाः sarvavṛddhāḥ
Vocativo सर्ववृद्ध sarvavṛddha
सर्ववृद्धौ sarvavṛddhau
सर्ववृद्धाः sarvavṛddhāḥ
Acusativo सर्ववृद्धम् sarvavṛddham
सर्ववृद्धौ sarvavṛddhau
सर्ववृद्धान् sarvavṛddhān
Instrumental सर्ववृद्धेन sarvavṛddhena
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धैः sarvavṛddhaiḥ
Dativo सर्ववृद्धाय sarvavṛddhāya
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धेभ्यः sarvavṛddhebhyaḥ
Ablativo सर्ववृद्धात् sarvavṛddhāt
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धेभ्यः sarvavṛddhebhyaḥ
Genitivo सर्ववृद्धस्य sarvavṛddhasya
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धानाम् sarvavṛddhānām
Locativo सर्ववृद्धे sarvavṛddhe
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धेषु sarvavṛddheṣu