| Singular | Dual | Plural |
Nominativo |
सर्ववेदः
sarvavedaḥ
|
सर्ववेदौ
sarvavedau
|
सर्ववेदाः
sarvavedāḥ
|
Vocativo |
सर्ववेद
sarvaveda
|
सर्ववेदौ
sarvavedau
|
सर्ववेदाः
sarvavedāḥ
|
Acusativo |
सर्ववेदम्
sarvavedam
|
सर्ववेदौ
sarvavedau
|
सर्ववेदान्
sarvavedān
|
Instrumental |
सर्ववेदेन
sarvavedena
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदैः
sarvavedaiḥ
|
Dativo |
सर्ववेदाय
sarvavedāya
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदेभ्यः
sarvavedebhyaḥ
|
Ablativo |
सर्ववेदात्
sarvavedāt
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदेभ्यः
sarvavedebhyaḥ
|
Genitivo |
सर्ववेदस्य
sarvavedasya
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदानाम्
sarvavedānām
|
Locativo |
सर्ववेदे
sarvavede
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदेषु
sarvavedeṣu
|