Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेद sarvaveda, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदः sarvavedaḥ
सर्ववेदौ sarvavedau
सर्ववेदाः sarvavedāḥ
Vocativo सर्ववेद sarvaveda
सर्ववेदौ sarvavedau
सर्ववेदाः sarvavedāḥ
Acusativo सर्ववेदम् sarvavedam
सर्ववेदौ sarvavedau
सर्ववेदान् sarvavedān
Instrumental सर्ववेदेन sarvavedena
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदैः sarvavedaiḥ
Dativo सर्ववेदाय sarvavedāya
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Ablativo सर्ववेदात् sarvavedāt
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Genitivo सर्ववेदस्य sarvavedasya
सर्ववेदयोः sarvavedayoḥ
सर्ववेदानाम् sarvavedānām
Locativo सर्ववेदे sarvavede
सर्ववेदयोः sarvavedayoḥ
सर्ववेदेषु sarvavedeṣu